C 4-14 Ṣaṣṭisaṃvat(sara)phala
Manuscript culture infobox
Filmed in: C 4/14
Title: Ṣaṣṭisaṃvat[sara]phala
Dimensions: 30 x 5.7 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: Kesar 48
Remarks:
Reel No. C 4-15
Inventory No. 63441
Title Ṣaṣṭisaṃvatsaraphala
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 30 x 5.7 cm
Binding Hole(s) one in center-left
Folios 5
Lines per Folio 6
Foliation figures in the right margin on the verso
Place of Deposit Kaiser
Accession No. 48
Manuscript Features
Excerpts
Beginning
❖ namaḥ sūryāya ||
kathayāmi na saṃdeho krūrasaumyāś ca ye priye |
samvatsaraphalaṃ śodhye prabhavādi varāṇane ||
bahustoyaṃ tathā meghāṃ bahuśaśyāś ca medanī |
bahukṣīras tathā gāvo vyādhiro〇gavivarjitāḥ ||
praśāntā pārthivās tatra prabhave ca varānane ||
prabhava || 1 ||
subhikṣāṃ kṣema[[m ā]]rogyaṃ sarvavyādhivivarjitaṃ |
śāntā ca 〇 mānavās tatra bahuśasyāś ca vasundharā ||
hṛṣṭā tuṣṭā janā sarve vibhave ca varānane ||
vibhava || 2 ||
rogā bahuvidhā caiva manuṣyā 〇 vājikuṃjarā |
sarvam eva praśasyanti śukle caiva varānane ||
śukla || 3 ||
unmattañ ca jagat sarvaṃ dhanadhānyasamākulaṃ |
nimitto〇tsavaṃ prajā sarvaiḥ pramodye ca varānane ||
pramoda || 4 ||
(fol. 1v1–5)
End
rogamaraṇañ ca durbhikṣaṃ vividhopadravasaṃkulaṃ |
krodhanaṃ viṣamaṃ sarvaṃ mayā khyātaṃ varānane ||
krodhana || 59 ||
medanī calate devi sarvabhūtaṃ carācaraṃ |
deśabhaṃgañ ca durbhikṣaṃ kṣaye ca kṣīyate prajā ||
saurāṣṭre (lāhu)deśe ca dakṣiṇe kvaṃkaṇe tathā |
durbhikṣaṃ jāyate ghoraṃ kṣaye saṃvatsare priye ||
kauvīre candranadyāś ca yamu〇nānarmadātaṭe |
vi(ndhyā)yāṃ saindhavai caiva vinaśyati na saṃśayaḥ ||
siṃhalaṃ maruḍeśe ca kālijaraṃ tathaiva ca |
kṣaye kṣīyanti sarvāṇi nānyathā va〇ravarṇṇani ||
kṣaye || 60 ||
(fol. 5r6–v3)
Colophon
iti prabhavādi ṣaṣṭisamvatsaraphalaṃ samāptaṃ || ○ ||
(fol. 5v3)
Microfilm Details
Reel No. C 4/14
Date of Filming 07-11-1975
Exposures 8
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 20-01-2014